| Singular | Dual | Plural |
Nominativo |
पत्तनवणिक्
pattanavaṇik
|
पत्तनवणिजौ
pattanavaṇijau
|
पत्तनवणिजः
pattanavaṇijaḥ
|
Vocativo |
पत्तनवणिक्
pattanavaṇik
|
पत्तनवणिजौ
pattanavaṇijau
|
पत्तनवणिजः
pattanavaṇijaḥ
|
Acusativo |
पत्तनवणिजम्
pattanavaṇijam
|
पत्तनवणिजौ
pattanavaṇijau
|
पत्तनवणिजः
pattanavaṇijaḥ
|
Instrumental |
पत्तनवणिजा
pattanavaṇijā
|
पत्तनवणिग्भ्याम्
pattanavaṇigbhyām
|
पत्तनवणिग्भिः
pattanavaṇigbhiḥ
|
Dativo |
पत्तनवणिजे
pattanavaṇije
|
पत्तनवणिग्भ्याम्
pattanavaṇigbhyām
|
पत्तनवणिग्भ्यः
pattanavaṇigbhyaḥ
|
Ablativo |
पत्तनवणिजः
pattanavaṇijaḥ
|
पत्तनवणिग्भ्याम्
pattanavaṇigbhyām
|
पत्तनवणिग्भ्यः
pattanavaṇigbhyaḥ
|
Genitivo |
पत्तनवणिजः
pattanavaṇijaḥ
|
पत्तनवणिजोः
pattanavaṇijoḥ
|
पत्तनवणिजाम्
pattanavaṇijām
|
Locativo |
पत्तनवणिजि
pattanavaṇiji
|
पत्तनवणिजोः
pattanavaṇijoḥ
|
पत्तनवणिक्षु
pattanavaṇikṣu
|