Sanskrit tools

Sanskrit declension


Declension of पत्तनाधिपति pattanādhipati, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पत्तनाधिपतिः pattanādhipatiḥ
पत्तनाधिपती pattanādhipatī
पत्तनाधिपतयः pattanādhipatayaḥ
Vocative पत्तनाधिपते pattanādhipate
पत्तनाधिपती pattanādhipatī
पत्तनाधिपतयः pattanādhipatayaḥ
Accusative पत्तनाधिपतिम् pattanādhipatim
पत्तनाधिपती pattanādhipatī
पत्तनाधिपतीन् pattanādhipatīn
Instrumental पत्तनाधिपतिना pattanādhipatinā
पत्तनाधिपतिभ्याम् pattanādhipatibhyām
पत्तनाधिपतिभिः pattanādhipatibhiḥ
Dative पत्तनाधिपतये pattanādhipataye
पत्तनाधिपतिभ्याम् pattanādhipatibhyām
पत्तनाधिपतिभ्यः pattanādhipatibhyaḥ
Ablative पत्तनाधिपतेः pattanādhipateḥ
पत्तनाधिपतिभ्याम् pattanādhipatibhyām
पत्तनाधिपतिभ्यः pattanādhipatibhyaḥ
Genitive पत्तनाधिपतेः pattanādhipateḥ
पत्तनाधिपत्योः pattanādhipatyoḥ
पत्तनाधिपतीनाम् pattanādhipatīnām
Locative पत्तनाधिपतौ pattanādhipatau
पत्तनाधिपत्योः pattanādhipatyoḥ
पत्तनाधिपतिषु pattanādhipatiṣu