| Singular | Dual | Plural |
Nominativo |
पत्तनाधिपतिः
pattanādhipatiḥ
|
पत्तनाधिपती
pattanādhipatī
|
पत्तनाधिपतयः
pattanādhipatayaḥ
|
Vocativo |
पत्तनाधिपते
pattanādhipate
|
पत्तनाधिपती
pattanādhipatī
|
पत्तनाधिपतयः
pattanādhipatayaḥ
|
Acusativo |
पत्तनाधिपतिम्
pattanādhipatim
|
पत्तनाधिपती
pattanādhipatī
|
पत्तनाधिपतीन्
pattanādhipatīn
|
Instrumental |
पत्तनाधिपतिना
pattanādhipatinā
|
पत्तनाधिपतिभ्याम्
pattanādhipatibhyām
|
पत्तनाधिपतिभिः
pattanādhipatibhiḥ
|
Dativo |
पत्तनाधिपतये
pattanādhipataye
|
पत्तनाधिपतिभ्याम्
pattanādhipatibhyām
|
पत्तनाधिपतिभ्यः
pattanādhipatibhyaḥ
|
Ablativo |
पत्तनाधिपतेः
pattanādhipateḥ
|
पत्तनाधिपतिभ्याम्
pattanādhipatibhyām
|
पत्तनाधिपतिभ्यः
pattanādhipatibhyaḥ
|
Genitivo |
पत्तनाधिपतेः
pattanādhipateḥ
|
पत्तनाधिपत्योः
pattanādhipatyoḥ
|
पत्तनाधिपतीनाम्
pattanādhipatīnām
|
Locativo |
पत्तनाधिपतौ
pattanādhipatau
|
पत्तनाधिपत्योः
pattanādhipatyoḥ
|
पत्तनाधिपतिषु
pattanādhipatiṣu
|