Singular | Dual | Plural | |
Nominative |
पत्तला
pattalā |
पत्तले
pattale |
पत्तलाः
pattalāḥ |
Vocative |
पत्तले
pattale |
पत्तले
pattale |
पत्तलाः
pattalāḥ |
Accusative |
पत्तलाम्
pattalām |
पत्तले
pattale |
पत्तलाः
pattalāḥ |
Instrumental |
पत्तलया
pattalayā |
पत्तलाभ्याम्
pattalābhyām |
पत्तलाभिः
pattalābhiḥ |
Dative |
पत्तलायै
pattalāyai |
पत्तलाभ्याम्
pattalābhyām |
पत्तलाभ्यः
pattalābhyaḥ |
Ablative |
पत्तलायाः
pattalāyāḥ |
पत्तलाभ्याम्
pattalābhyām |
पत्तलाभ्यः
pattalābhyaḥ |
Genitive |
पत्तलायाः
pattalāyāḥ |
पत्तलयोः
pattalayoḥ |
पत्तलानाम्
pattalānām |
Locative |
पत्तलायाम्
pattalāyām |
पत्तलयोः
pattalayoḥ |
पत्तलासु
pattalāsu |