Singular | Dual | Plural | |
Nominativo |
पत्तला
pattalā |
पत्तले
pattale |
पत्तलाः
pattalāḥ |
Vocativo |
पत्तले
pattale |
पत्तले
pattale |
पत्तलाः
pattalāḥ |
Acusativo |
पत्तलाम्
pattalām |
पत्तले
pattale |
पत्तलाः
pattalāḥ |
Instrumental |
पत्तलया
pattalayā |
पत्तलाभ्याम्
pattalābhyām |
पत्तलाभिः
pattalābhiḥ |
Dativo |
पत्तलायै
pattalāyai |
पत्तलाभ्याम्
pattalābhyām |
पत्तलाभ्यः
pattalābhyaḥ |
Ablativo |
पत्तलायाः
pattalāyāḥ |
पत्तलाभ्याम्
pattalābhyām |
पत्तलाभ्यः
pattalābhyaḥ |
Genitivo |
पत्तलायाः
pattalāyāḥ |
पत्तलयोः
pattalayoḥ |
पत्तलानाम्
pattalānām |
Locativo |
पत्तलायाम्
pattalāyām |
पत्तलयोः
pattalayoḥ |
पत्तलासु
pattalāsu |