Sanskrit tools

Sanskrit declension


Declension of पत्त्राण्य pattrāṇya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पत्त्राण्यम् pattrāṇyam
पत्त्राण्ये pattrāṇye
पत्त्राण्यानि pattrāṇyāni
Vocative पत्त्राण्य pattrāṇya
पत्त्राण्ये pattrāṇye
पत्त्राण्यानि pattrāṇyāni
Accusative पत्त्राण्यम् pattrāṇyam
पत्त्राण्ये pattrāṇye
पत्त्राण्यानि pattrāṇyāni
Instrumental पत्त्राण्येन pattrāṇyena
पत्त्राण्याभ्याम् pattrāṇyābhyām
पत्त्राण्यैः pattrāṇyaiḥ
Dative पत्त्राण्याय pattrāṇyāya
पत्त्राण्याभ्याम् pattrāṇyābhyām
पत्त्राण्येभ्यः pattrāṇyebhyaḥ
Ablative पत्त्राण्यात् pattrāṇyāt
पत्त्राण्याभ्याम् pattrāṇyābhyām
पत्त्राण्येभ्यः pattrāṇyebhyaḥ
Genitive पत्त्राण्यस्य pattrāṇyasya
पत्त्राण्ययोः pattrāṇyayoḥ
पत्त्राण्यानाम् pattrāṇyānām
Locative पत्त्राण्ये pattrāṇye
पत्त्राण्ययोः pattrāṇyayoḥ
पत्त्राण्येषु pattrāṇyeṣu