| Singular | Dual | Plural |
Nominativo |
पत्त्राण्यम्
pattrāṇyam
|
पत्त्राण्ये
pattrāṇye
|
पत्त्राण्यानि
pattrāṇyāni
|
Vocativo |
पत्त्राण्य
pattrāṇya
|
पत्त्राण्ये
pattrāṇye
|
पत्त्राण्यानि
pattrāṇyāni
|
Acusativo |
पत्त्राण्यम्
pattrāṇyam
|
पत्त्राण्ये
pattrāṇye
|
पत्त्राण्यानि
pattrāṇyāni
|
Instrumental |
पत्त्राण्येन
pattrāṇyena
|
पत्त्राण्याभ्याम्
pattrāṇyābhyām
|
पत्त्राण्यैः
pattrāṇyaiḥ
|
Dativo |
पत्त्राण्याय
pattrāṇyāya
|
पत्त्राण्याभ्याम्
pattrāṇyābhyām
|
पत्त्राण्येभ्यः
pattrāṇyebhyaḥ
|
Ablativo |
पत्त्राण्यात्
pattrāṇyāt
|
पत्त्राण्याभ्याम्
pattrāṇyābhyām
|
पत्त्राण्येभ्यः
pattrāṇyebhyaḥ
|
Genitivo |
पत्त्राण्यस्य
pattrāṇyasya
|
पत्त्राण्ययोः
pattrāṇyayoḥ
|
पत्त्राण्यानाम्
pattrāṇyānām
|
Locativo |
पत्त्राण्ये
pattrāṇye
|
पत्त्राण्ययोः
pattrāṇyayoḥ
|
पत्त्राण्येषु
pattrāṇyeṣu
|