Sanskrit tools

Sanskrit declension


Declension of पथेष्ठा patheṣṭhā, m.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथेष्ठाः patheṣṭhāḥ
पथेष्ठौ patheṣṭhau
पथेष्ठाः patheṣṭhāḥ
Vocative पथेष्ठाः patheṣṭhāḥ
पथेष्ठौ patheṣṭhau
पथेष्ठाः patheṣṭhāḥ
Accusative पथेष्ठाम् patheṣṭhām
पथेष्ठौ patheṣṭhau
पथेष्ठः patheṣṭhaḥ
Instrumental पथेष्ठा patheṣṭhā
पथेष्ठाभ्याम् patheṣṭhābhyām
पथेष्ठाभिः patheṣṭhābhiḥ
Dative पथेष्ठे patheṣṭhe
पथेष्ठाभ्याम् patheṣṭhābhyām
पथेष्ठाभ्यः patheṣṭhābhyaḥ
Ablative पथेष्ठः patheṣṭhaḥ
पथेष्ठाभ्याम् patheṣṭhābhyām
पथेष्ठाभ्यः patheṣṭhābhyaḥ
Genitive पथेष्ठः patheṣṭhaḥ
पथेष्ठोः patheṣṭhoḥ
पथेष्ठाम् patheṣṭhām
Locative पथेष्ठि patheṣṭhi
पथेष्ठोः patheṣṭhoḥ
पथेष्ठासु patheṣṭhāsu