Singular | Dual | Plural | |
Nominativo |
पथेष्ठाः
patheṣṭhāḥ |
पथेष्ठौ
patheṣṭhau |
पथेष्ठाः
patheṣṭhāḥ |
Vocativo |
पथेष्ठाः
patheṣṭhāḥ |
पथेष्ठौ
patheṣṭhau |
पथेष्ठाः
patheṣṭhāḥ |
Acusativo |
पथेष्ठाम्
patheṣṭhām |
पथेष्ठौ
patheṣṭhau |
पथेष्ठः
patheṣṭhaḥ |
Instrumental |
पथेष्ठा
patheṣṭhā |
पथेष्ठाभ्याम्
patheṣṭhābhyām |
पथेष्ठाभिः
patheṣṭhābhiḥ |
Dativo |
पथेष्ठे
patheṣṭhe |
पथेष्ठाभ्याम्
patheṣṭhābhyām |
पथेष्ठाभ्यः
patheṣṭhābhyaḥ |
Ablativo |
पथेष्ठः
patheṣṭhaḥ |
पथेष्ठाभ्याम्
patheṣṭhābhyām |
पथेष्ठाभ्यः
patheṣṭhābhyaḥ |
Genitivo |
पथेष्ठः
patheṣṭhaḥ |
पथेष्ठोः
patheṣṭhoḥ |
पथेष्ठाम्
patheṣṭhām |
Locativo |
पथेष्ठि
patheṣṭhi |
पथेष्ठोः
patheṣṭhoḥ |
पथेष्ठासु
patheṣṭhāsu |