Sanskrit tools

Sanskrit declension


Declension of पथन्ती pathantī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पथन्ती pathantī
पथन्त्यौ pathantyau
पथन्त्यः pathantyaḥ
Vocative पथन्ति pathanti
पथन्त्यौ pathantyau
पथन्त्यः pathantyaḥ
Accusative पथन्तीम् pathantīm
पथन्त्यौ pathantyau
पथन्तीः pathantīḥ
Instrumental पथन्त्या pathantyā
पथन्तीभ्याम् pathantībhyām
पथन्तीभिः pathantībhiḥ
Dative पथन्त्यै pathantyai
पथन्तीभ्याम् pathantībhyām
पथन्तीभ्यः pathantībhyaḥ
Ablative पथन्त्याः pathantyāḥ
पथन्तीभ्याम् pathantībhyām
पथन्तीभ्यः pathantībhyaḥ
Genitive पथन्त्याः pathantyāḥ
पथन्त्योः pathantyoḥ
पथन्तीनाम् pathantīnām
Locative पथन्त्याम् pathantyām
पथन्त्योः pathantyoḥ
पथन्तीषु pathantīṣu