Singular | Dual | Plural | |
Nominative |
पथन्ती
pathantī |
पथन्त्यौ
pathantyau |
पथन्त्यः
pathantyaḥ |
Vocative |
पथन्ति
pathanti |
पथन्त्यौ
pathantyau |
पथन्त्यः
pathantyaḥ |
Accusative |
पथन्तीम्
pathantīm |
पथन्त्यौ
pathantyau |
पथन्तीः
pathantīḥ |
Instrumental |
पथन्त्या
pathantyā |
पथन्तीभ्याम्
pathantībhyām |
पथन्तीभिः
pathantībhiḥ |
Dative |
पथन्त्यै
pathantyai |
पथन्तीभ्याम्
pathantībhyām |
पथन्तीभ्यः
pathantībhyaḥ |
Ablative |
पथन्त्याः
pathantyāḥ |
पथन्तीभ्याम्
pathantībhyām |
पथन्तीभ्यः
pathantībhyaḥ |
Genitive |
पथन्त्याः
pathantyāḥ |
पथन्त्योः
pathantyoḥ |
पथन्तीनाम्
pathantīnām |
Locative |
पथन्त्याम्
pathantyām |
पथन्त्योः
pathantyoḥ |
पथन्तीषु
pathantīṣu |