| Singular | Dual | Plural |
Nominative |
पथन्वान्
pathanvān
|
पथन्वन्तौ
pathanvantau
|
पथन्वन्तः
pathanvantaḥ
|
Vocative |
पथन्वन्
pathanvan
|
पथन्वन्तौ
pathanvantau
|
पथन्वन्तः
pathanvantaḥ
|
Accusative |
पथन्वन्तम्
pathanvantam
|
पथन्वन्तौ
pathanvantau
|
पथन्वतः
pathanvataḥ
|
Instrumental |
पथन्वता
pathanvatā
|
पथन्वद्भ्याम्
pathanvadbhyām
|
पथन्वद्भिः
pathanvadbhiḥ
|
Dative |
पथन्वते
pathanvate
|
पथन्वद्भ्याम्
pathanvadbhyām
|
पथन्वद्भ्यः
pathanvadbhyaḥ
|
Ablative |
पथन्वतः
pathanvataḥ
|
पथन्वद्भ्याम्
pathanvadbhyām
|
पथन्वद्भ्यः
pathanvadbhyaḥ
|
Genitive |
पथन्वतः
pathanvataḥ
|
पथन्वतोः
pathanvatoḥ
|
पथन्वताम्
pathanvatām
|
Locative |
पथन्वति
pathanvati
|
पथन्वतोः
pathanvatoḥ
|
पथन्वत्सु
pathanvatsu
|