Sanskrit tools

Sanskrit declension


Declension of पथन्वत् pathanvat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative पथन्वान् pathanvān
पथन्वन्तौ pathanvantau
पथन्वन्तः pathanvantaḥ
Vocative पथन्वन् pathanvan
पथन्वन्तौ pathanvantau
पथन्वन्तः pathanvantaḥ
Accusative पथन्वन्तम् pathanvantam
पथन्वन्तौ pathanvantau
पथन्वतः pathanvataḥ
Instrumental पथन्वता pathanvatā
पथन्वद्भ्याम् pathanvadbhyām
पथन्वद्भिः pathanvadbhiḥ
Dative पथन्वते pathanvate
पथन्वद्भ्याम् pathanvadbhyām
पथन्वद्भ्यः pathanvadbhyaḥ
Ablative पथन्वतः pathanvataḥ
पथन्वद्भ्याम् pathanvadbhyām
पथन्वद्भ्यः pathanvadbhyaḥ
Genitive पथन्वतः pathanvataḥ
पथन्वतोः pathanvatoḥ
पथन्वताम् pathanvatām
Locative पथन्वति pathanvati
पथन्वतोः pathanvatoḥ
पथन्वत्सु pathanvatsu