| Singular | Dual | Plural |
Nominativo |
पथन्वान्
pathanvān
|
पथन्वन्तौ
pathanvantau
|
पथन्वन्तः
pathanvantaḥ
|
Vocativo |
पथन्वन्
pathanvan
|
पथन्वन्तौ
pathanvantau
|
पथन्वन्तः
pathanvantaḥ
|
Acusativo |
पथन्वन्तम्
pathanvantam
|
पथन्वन्तौ
pathanvantau
|
पथन्वतः
pathanvataḥ
|
Instrumental |
पथन्वता
pathanvatā
|
पथन्वद्भ्याम्
pathanvadbhyām
|
पथन्वद्भिः
pathanvadbhiḥ
|
Dativo |
पथन्वते
pathanvate
|
पथन्वद्भ्याम्
pathanvadbhyām
|
पथन्वद्भ्यः
pathanvadbhyaḥ
|
Ablativo |
पथन्वतः
pathanvataḥ
|
पथन्वद्भ्याम्
pathanvadbhyām
|
पथन्वद्भ्यः
pathanvadbhyaḥ
|
Genitivo |
पथन्वतः
pathanvataḥ
|
पथन्वतोः
pathanvatoḥ
|
पथन्वताम्
pathanvatām
|
Locativo |
पथन्वति
pathanvati
|
पथन्वतोः
pathanvatoḥ
|
पथन्वत्सु
pathanvatsu
|