Sanskrit tools

Sanskrit declension


Declension of पथन्वती pathanvatī, f.

Reference(s): Müller p. 104, §225 - .
To learn more, see Regular nouns ending with ī and ū in our online grammar.
SingularDualPlural
Nominative पथन्वती pathanvatī
पथन्वत्यौ pathanvatyau
पथन्वत्यः pathanvatyaḥ
Vocative पथन्वति pathanvati
पथन्वत्यौ pathanvatyau
पथन्वत्यः pathanvatyaḥ
Accusative पथन्वतीम् pathanvatīm
पथन्वत्यौ pathanvatyau
पथन्वतीः pathanvatīḥ
Instrumental पथन्वत्या pathanvatyā
पथन्वतीभ्याम् pathanvatībhyām
पथन्वतीभिः pathanvatībhiḥ
Dative पथन्वत्यै pathanvatyai
पथन्वतीभ्याम् pathanvatībhyām
पथन्वतीभ्यः pathanvatībhyaḥ
Ablative पथन्वत्याः pathanvatyāḥ
पथन्वतीभ्याम् pathanvatībhyām
पथन्वतीभ्यः pathanvatībhyaḥ
Genitive पथन्वत्याः pathanvatyāḥ
पथन्वत्योः pathanvatyoḥ
पथन्वतीनाम् pathanvatīnām
Locative पथन्वत्याम् pathanvatyām
पथन्वत्योः pathanvatyoḥ
पथन्वतीषु pathanvatīṣu