| Singular | Dual | Plural |
Nominative |
पथन्वती
pathanvatī
|
पथन्वत्यौ
pathanvatyau
|
पथन्वत्यः
pathanvatyaḥ
|
Vocative |
पथन्वति
pathanvati
|
पथन्वत्यौ
pathanvatyau
|
पथन्वत्यः
pathanvatyaḥ
|
Accusative |
पथन्वतीम्
pathanvatīm
|
पथन्वत्यौ
pathanvatyau
|
पथन्वतीः
pathanvatīḥ
|
Instrumental |
पथन्वत्या
pathanvatyā
|
पथन्वतीभ्याम्
pathanvatībhyām
|
पथन्वतीभिः
pathanvatībhiḥ
|
Dative |
पथन्वत्यै
pathanvatyai
|
पथन्वतीभ्याम्
pathanvatībhyām
|
पथन्वतीभ्यः
pathanvatībhyaḥ
|
Ablative |
पथन्वत्याः
pathanvatyāḥ
|
पथन्वतीभ्याम्
pathanvatībhyām
|
पथन्वतीभ्यः
pathanvatībhyaḥ
|
Genitive |
पथन्वत्याः
pathanvatyāḥ
|
पथन्वत्योः
pathanvatyoḥ
|
पथन्वतीनाम्
pathanvatīnām
|
Locative |
पथन्वत्याम्
pathanvatyām
|
पथन्वत्योः
pathanvatyoḥ
|
पथन्वतीषु
pathanvatīṣu
|