Singular | Dual | Plural | |
Nominative |
पथन्वत्
pathanvat |
पथन्वती
pathanvatī |
पथन्वन्ति
pathanvanti |
Vocative |
पथन्वत्
pathanvat |
पथन्वती
pathanvatī |
पथन्वन्ति
pathanvanti |
Accusative |
पथन्वत्
pathanvat |
पथन्वती
pathanvatī |
पथन्वन्ति
pathanvanti |
Instrumental |
पथन्वता
pathanvatā |
पथन्वद्भ्याम्
pathanvadbhyām |
पथन्वद्भिः
pathanvadbhiḥ |
Dative |
पथन्वते
pathanvate |
पथन्वद्भ्याम्
pathanvadbhyām |
पथन्वद्भ्यः
pathanvadbhyaḥ |
Ablative |
पथन्वतः
pathanvataḥ |
पथन्वद्भ्याम्
pathanvadbhyām |
पथन्वद्भ्यः
pathanvadbhyaḥ |
Genitive |
पथन्वतः
pathanvataḥ |
पथन्वतोः
pathanvatoḥ |
पथन्वताम्
pathanvatām |
Locative |
पथन्वति
pathanvati |
पथन्वतोः
pathanvatoḥ |
पथन्वत्सु
pathanvatsu |