Singular | Dual | Plural | |
Nominativo |
पथन्वत्
pathanvat |
पथन्वती
pathanvatī |
पथन्वन्ति
pathanvanti |
Vocativo |
पथन्वत्
pathanvat |
पथन्वती
pathanvatī |
पथन्वन्ति
pathanvanti |
Acusativo |
पथन्वत्
pathanvat |
पथन्वती
pathanvatī |
पथन्वन्ति
pathanvanti |
Instrumental |
पथन्वता
pathanvatā |
पथन्वद्भ्याम्
pathanvadbhyām |
पथन्वद्भिः
pathanvadbhiḥ |
Dativo |
पथन्वते
pathanvate |
पथन्वद्भ्याम्
pathanvadbhyām |
पथन्वद्भ्यः
pathanvadbhyaḥ |
Ablativo |
पथन्वतः
pathanvataḥ |
पथन्वद्भ्याम्
pathanvadbhyām |
पथन्वद्भ्यः
pathanvadbhyaḥ |
Genitivo |
पथन्वतः
pathanvataḥ |
पथन्वतोः
pathanvatoḥ |
पथन्वताम्
pathanvatām |
Locativo |
पथन्वति
pathanvati |
पथन्वतोः
pathanvatoḥ |
पथन्वत्सु
pathanvatsu |