Singular | Dual | Plural | |
Nominative |
पथिकृत्
pathikṛt |
पथिकृती
pathikṛtī |
पथिकृन्ति
pathikṛnti |
Vocative |
पथिकृत्
pathikṛt |
पथिकृती
pathikṛtī |
पथिकृन्ति
pathikṛnti |
Accusative |
पथिकृत्
pathikṛt |
पथिकृती
pathikṛtī |
पथिकृन्ति
pathikṛnti |
Instrumental |
पथिकृता
pathikṛtā |
पथिकृद्भ्याम्
pathikṛdbhyām |
पथिकृद्भिः
pathikṛdbhiḥ |
Dative |
पथिकृते
pathikṛte |
पथिकृद्भ्याम्
pathikṛdbhyām |
पथिकृद्भ्यः
pathikṛdbhyaḥ |
Ablative |
पथिकृतः
pathikṛtaḥ |
पथिकृद्भ्याम्
pathikṛdbhyām |
पथिकृद्भ्यः
pathikṛdbhyaḥ |
Genitive |
पथिकृतः
pathikṛtaḥ |
पथिकृतोः
pathikṛtoḥ |
पथिकृताम्
pathikṛtām |
Locative |
पथिकृति
pathikṛti |
पथिकृतोः
pathikṛtoḥ |
पथिकृत्सु
pathikṛtsu |