Singular | Dual | Plural | |
Nominativo |
पथिकृत्
pathikṛt |
पथिकृती
pathikṛtī |
पथिकृन्ति
pathikṛnti |
Vocativo |
पथिकृत्
pathikṛt |
पथिकृती
pathikṛtī |
पथिकृन्ति
pathikṛnti |
Acusativo |
पथिकृत्
pathikṛt |
पथिकृती
pathikṛtī |
पथिकृन्ति
pathikṛnti |
Instrumental |
पथिकृता
pathikṛtā |
पथिकृद्भ्याम्
pathikṛdbhyām |
पथिकृद्भिः
pathikṛdbhiḥ |
Dativo |
पथिकृते
pathikṛte |
पथिकृद्भ्याम्
pathikṛdbhyām |
पथिकृद्भ्यः
pathikṛdbhyaḥ |
Ablativo |
पथिकृतः
pathikṛtaḥ |
पथिकृद्भ्याम्
pathikṛdbhyām |
पथिकृद्भ्यः
pathikṛdbhyaḥ |
Genitivo |
पथिकृतः
pathikṛtaḥ |
पथिकृतोः
pathikṛtoḥ |
पथिकृताम्
pathikṛtām |
Locativo |
पथिकृति
pathikṛti |
पथिकृतोः
pathikṛtoḥ |
पथिकृत्सु
pathikṛtsu |