| Singular | Dual | Plural |
Nominative |
पथिरक्षिः
pathirakṣiḥ
|
पथिरक्षी
pathirakṣī
|
पथिरक्षयः
pathirakṣayaḥ
|
Vocative |
पथिरक्षे
pathirakṣe
|
पथिरक्षी
pathirakṣī
|
पथिरक्षयः
pathirakṣayaḥ
|
Accusative |
पथिरक्षिम्
pathirakṣim
|
पथिरक्षी
pathirakṣī
|
पथिरक्षीन्
pathirakṣīn
|
Instrumental |
पथिरक्षिणा
pathirakṣiṇā
|
पथिरक्षिभ्याम्
pathirakṣibhyām
|
पथिरक्षिभिः
pathirakṣibhiḥ
|
Dative |
पथिरक्षये
pathirakṣaye
|
पथिरक्षिभ्याम्
pathirakṣibhyām
|
पथिरक्षिभ्यः
pathirakṣibhyaḥ
|
Ablative |
पथिरक्षेः
pathirakṣeḥ
|
पथिरक्षिभ्याम्
pathirakṣibhyām
|
पथिरक्षिभ्यः
pathirakṣibhyaḥ
|
Genitive |
पथिरक्षेः
pathirakṣeḥ
|
पथिरक्ष्योः
pathirakṣyoḥ
|
पथिरक्षीणाम्
pathirakṣīṇām
|
Locative |
पथिरक्षौ
pathirakṣau
|
पथिरक्ष्योः
pathirakṣyoḥ
|
पथिरक्षिषु
pathirakṣiṣu
|