| Singular | Dual | Plural |
Nominativo |
पथिरक्षिः
pathirakṣiḥ
|
पथिरक्षी
pathirakṣī
|
पथिरक्षयः
pathirakṣayaḥ
|
Vocativo |
पथिरक्षे
pathirakṣe
|
पथिरक्षी
pathirakṣī
|
पथिरक्षयः
pathirakṣayaḥ
|
Acusativo |
पथिरक्षिम्
pathirakṣim
|
पथिरक्षी
pathirakṣī
|
पथिरक्षीन्
pathirakṣīn
|
Instrumental |
पथिरक्षिणा
pathirakṣiṇā
|
पथिरक्षिभ्याम्
pathirakṣibhyām
|
पथिरक्षिभिः
pathirakṣibhiḥ
|
Dativo |
पथिरक्षये
pathirakṣaye
|
पथिरक्षिभ्याम्
pathirakṣibhyām
|
पथिरक्षिभ्यः
pathirakṣibhyaḥ
|
Ablativo |
पथिरक्षेः
pathirakṣeḥ
|
पथिरक्षिभ्याम्
pathirakṣibhyām
|
पथिरक्षिभ्यः
pathirakṣibhyaḥ
|
Genitivo |
पथिरक्षेः
pathirakṣeḥ
|
पथिरक्ष्योः
pathirakṣyoḥ
|
पथिरक्षीणाम्
pathirakṣīṇām
|
Locativo |
पथिरक्षौ
pathirakṣau
|
पथिरक्ष्योः
pathirakṣyoḥ
|
पथिरक्षिषु
pathirakṣiṣu
|