Singular | Dual | Plural | |
Nominative |
पथिषत्
pathiṣat |
पथिषदी
pathiṣadī |
पथिषन्दि
pathiṣandi |
Vocative |
पथिषत्
pathiṣat |
पथिषदी
pathiṣadī |
पथिषन्दि
pathiṣandi |
Accusative |
पथिषत्
pathiṣat |
पथिषदी
pathiṣadī |
पथिषन्दि
pathiṣandi |
Instrumental |
पथिषदा
pathiṣadā |
पथिषद्भ्याम्
pathiṣadbhyām |
पथिषद्भिः
pathiṣadbhiḥ |
Dative |
पथिषदे
pathiṣade |
पथिषद्भ्याम्
pathiṣadbhyām |
पथिषद्भ्यः
pathiṣadbhyaḥ |
Ablative |
पथिषदः
pathiṣadaḥ |
पथिषद्भ्याम्
pathiṣadbhyām |
पथिषद्भ्यः
pathiṣadbhyaḥ |
Genitive |
पथिषदः
pathiṣadaḥ |
पथिषदोः
pathiṣadoḥ |
पथिषदाम्
pathiṣadām |
Locative |
पथिषदि
pathiṣadi |
पथिषदोः
pathiṣadoḥ |
पथिषत्सु
pathiṣatsu |