Singular | Dual | Plural | |
Nominativo |
पथिषत्
pathiṣat |
पथिषदी
pathiṣadī |
पथिषन्दि
pathiṣandi |
Vocativo |
पथिषत्
pathiṣat |
पथिषदी
pathiṣadī |
पथिषन्दि
pathiṣandi |
Acusativo |
पथिषत्
pathiṣat |
पथिषदी
pathiṣadī |
पथिषन्दि
pathiṣandi |
Instrumental |
पथिषदा
pathiṣadā |
पथिषद्भ्याम्
pathiṣadbhyām |
पथिषद्भिः
pathiṣadbhiḥ |
Dativo |
पथिषदे
pathiṣade |
पथिषद्भ्याम्
pathiṣadbhyām |
पथिषद्भ्यः
pathiṣadbhyaḥ |
Ablativo |
पथिषदः
pathiṣadaḥ |
पथिषद्भ्याम्
pathiṣadbhyām |
पथिषद्भ्यः
pathiṣadbhyaḥ |
Genitivo |
पथिषदः
pathiṣadaḥ |
पथिषदोः
pathiṣadoḥ |
पथिषदाम्
pathiṣadām |
Locativo |
पथिषदि
pathiṣadi |
पथिषदोः
pathiṣadoḥ |
पथिषत्सु
pathiṣatsu |