Sanskrit tools

Sanskrit declension


Declension of पथिषदि pathiṣadi, n.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथिषदि pathiṣadi
पथिषदिनी pathiṣadinī
पथिषदीनि pathiṣadīni
Vocative पथिषदे pathiṣade
पथिषदि pathiṣadi
पथिषदिनी pathiṣadinī
पथिषदीनि pathiṣadīni
Accusative पथिषदि pathiṣadi
पथिषदिनी pathiṣadinī
पथिषदीनि pathiṣadīni
Instrumental पथिषदिना pathiṣadinā
पथिषदिभ्याम् pathiṣadibhyām
पथिषदिभिः pathiṣadibhiḥ
Dative पथिषदिने pathiṣadine
पथिषदिभ्याम् pathiṣadibhyām
पथिषदिभ्यः pathiṣadibhyaḥ
Ablative पथिषदिनः pathiṣadinaḥ
पथिषदिभ्याम् pathiṣadibhyām
पथिषदिभ्यः pathiṣadibhyaḥ
Genitive पथिषदिनः pathiṣadinaḥ
पथिषदिनोः pathiṣadinoḥ
पथिषदीनाम् pathiṣadīnām
Locative पथिषदिनि pathiṣadini
पथिषदिनोः pathiṣadinoḥ
पथिषदिषु pathiṣadiṣu