Singular | Dual | Plural | |
Nominative |
पथिषदि
pathiṣadi |
पथिषदिनी
pathiṣadinī |
पथिषदीनि
pathiṣadīni |
Vocative |
पथिषदे
pathiṣade पथिषदि pathiṣadi |
पथिषदिनी
pathiṣadinī |
पथिषदीनि
pathiṣadīni |
Accusative |
पथिषदि
pathiṣadi |
पथिषदिनी
pathiṣadinī |
पथिषदीनि
pathiṣadīni |
Instrumental |
पथिषदिना
pathiṣadinā |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभिः
pathiṣadibhiḥ |
Dative |
पथिषदिने
pathiṣadine |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभ्यः
pathiṣadibhyaḥ |
Ablative |
पथिषदिनः
pathiṣadinaḥ |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभ्यः
pathiṣadibhyaḥ |
Genitive |
पथिषदिनः
pathiṣadinaḥ |
पथिषदिनोः
pathiṣadinoḥ |
पथिषदीनाम्
pathiṣadīnām |
Locative |
पथिषदिनि
pathiṣadini |
पथिषदिनोः
pathiṣadinoḥ |
पथिषदिषु
pathiṣadiṣu |