Singular | Dual | Plural | |
Nominativo |
पथिषदि
pathiṣadi |
पथिषदिनी
pathiṣadinī |
पथिषदीनि
pathiṣadīni |
Vocativo |
पथिषदे
pathiṣade पथिषदि pathiṣadi |
पथिषदिनी
pathiṣadinī |
पथिषदीनि
pathiṣadīni |
Acusativo |
पथिषदि
pathiṣadi |
पथिषदिनी
pathiṣadinī |
पथिषदीनि
pathiṣadīni |
Instrumental |
पथिषदिना
pathiṣadinā |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभिः
pathiṣadibhiḥ |
Dativo |
पथिषदिने
pathiṣadine |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभ्यः
pathiṣadibhyaḥ |
Ablativo |
पथिषदिनः
pathiṣadinaḥ |
पथिषदिभ्याम्
pathiṣadibhyām |
पथिषदिभ्यः
pathiṣadibhyaḥ |
Genitivo |
पथिषदिनः
pathiṣadinaḥ |
पथिषदिनोः
pathiṣadinoḥ |
पथिषदीनाम्
pathiṣadīnām |
Locativo |
पथिषदिनि
pathiṣadini |
पथिषदिनोः
pathiṣadinoḥ |
पथिषदिषु
pathiṣadiṣu |