Singular | Dual | Plural | |
Nominative |
पथिष्ठाः
pathiṣṭhāḥ |
पथिष्ठौ
pathiṣṭhau |
पथिष्ठाः
pathiṣṭhāḥ |
Vocative |
पथिष्ठाः
pathiṣṭhāḥ |
पथिष्ठौ
pathiṣṭhau |
पथिष्ठाः
pathiṣṭhāḥ |
Accusative |
पथिष्ठाम्
pathiṣṭhām |
पथिष्ठौ
pathiṣṭhau |
पथिष्ठः
pathiṣṭhaḥ |
Instrumental |
पथिष्ठा
pathiṣṭhā |
पथिष्ठाभ्याम्
pathiṣṭhābhyām |
पथिष्ठाभिः
pathiṣṭhābhiḥ |
Dative |
पथिष्ठे
pathiṣṭhe |
पथिष्ठाभ्याम्
pathiṣṭhābhyām |
पथिष्ठाभ्यः
pathiṣṭhābhyaḥ |
Ablative |
पथिष्ठः
pathiṣṭhaḥ |
पथिष्ठाभ्याम्
pathiṣṭhābhyām |
पथिष्ठाभ्यः
pathiṣṭhābhyaḥ |
Genitive |
पथिष्ठः
pathiṣṭhaḥ |
पथिष्ठोः
pathiṣṭhoḥ |
पथिष्ठाम्
pathiṣṭhām |
Locative |
पथिष्ठि
pathiṣṭhi |
पथिष्ठोः
pathiṣṭhoḥ |
पथिष्ठासु
pathiṣṭhāsu |