Sanskrit tools

Sanskrit declension


Declension of पथिष्ठा pathiṣṭhā, m.

Reference(s): Müller p. 115, §239 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथिष्ठाः pathiṣṭhāḥ
पथिष्ठौ pathiṣṭhau
पथिष्ठाः pathiṣṭhāḥ
Vocative पथिष्ठाः pathiṣṭhāḥ
पथिष्ठौ pathiṣṭhau
पथिष्ठाः pathiṣṭhāḥ
Accusative पथिष्ठाम् pathiṣṭhām
पथिष्ठौ pathiṣṭhau
पथिष्ठः pathiṣṭhaḥ
Instrumental पथिष्ठा pathiṣṭhā
पथिष्ठाभ्याम् pathiṣṭhābhyām
पथिष्ठाभिः pathiṣṭhābhiḥ
Dative पथिष्ठे pathiṣṭhe
पथिष्ठाभ्याम् pathiṣṭhābhyām
पथिष्ठाभ्यः pathiṣṭhābhyaḥ
Ablative पथिष्ठः pathiṣṭhaḥ
पथिष्ठाभ्याम् pathiṣṭhābhyām
पथिष्ठाभ्यः pathiṣṭhābhyaḥ
Genitive पथिष्ठः pathiṣṭhaḥ
पथिष्ठोः pathiṣṭhoḥ
पथिष्ठाम् pathiṣṭhām
Locative पथिष्ठि pathiṣṭhi
पथिष्ठोः pathiṣṭhoḥ
पथिष्ठासु pathiṣṭhāsu