Singular | Dual | Plural | |
Nominativo |
पथिष्ठाः
pathiṣṭhāḥ |
पथिष्ठौ
pathiṣṭhau |
पथिष्ठाः
pathiṣṭhāḥ |
Vocativo |
पथिष्ठाः
pathiṣṭhāḥ |
पथिष्ठौ
pathiṣṭhau |
पथिष्ठाः
pathiṣṭhāḥ |
Acusativo |
पथिष्ठाम्
pathiṣṭhām |
पथिष्ठौ
pathiṣṭhau |
पथिष्ठः
pathiṣṭhaḥ |
Instrumental |
पथिष्ठा
pathiṣṭhā |
पथिष्ठाभ्याम्
pathiṣṭhābhyām |
पथिष्ठाभिः
pathiṣṭhābhiḥ |
Dativo |
पथिष्ठे
pathiṣṭhe |
पथिष्ठाभ्याम्
pathiṣṭhābhyām |
पथिष्ठाभ्यः
pathiṣṭhābhyaḥ |
Ablativo |
पथिष्ठः
pathiṣṭhaḥ |
पथिष्ठाभ्याम्
pathiṣṭhābhyām |
पथिष्ठाभ्यः
pathiṣṭhābhyaḥ |
Genitivo |
पथिष्ठः
pathiṣṭhaḥ |
पथिष्ठोः
pathiṣṭhoḥ |
पथिष्ठाम्
pathiṣṭhām |
Locativo |
पथिष्ठि
pathiṣṭhi |
पथिष्ठोः
pathiṣṭhoḥ |
पथिष्ठासु
pathiṣṭhāsu |