Sanskrit tools

Sanskrit declension


Declension of पथिष्ठ pathiṣṭha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथिष्ठम् pathiṣṭham
पथिष्ठे pathiṣṭhe
पथिष्ठानि pathiṣṭhāni
Vocative पथिष्ठ pathiṣṭha
पथिष्ठे pathiṣṭhe
पथिष्ठानि pathiṣṭhāni
Accusative पथिष्ठम् pathiṣṭham
पथिष्ठे pathiṣṭhe
पथिष्ठानि pathiṣṭhāni
Instrumental पथिष्ठेन pathiṣṭhena
पथिष्ठाभ्याम् pathiṣṭhābhyām
पथिष्ठैः pathiṣṭhaiḥ
Dative पथिष्ठाय pathiṣṭhāya
पथिष्ठाभ्याम् pathiṣṭhābhyām
पथिष्ठेभ्यः pathiṣṭhebhyaḥ
Ablative पथिष्ठात् pathiṣṭhāt
पथिष्ठाभ्याम् pathiṣṭhābhyām
पथिष्ठेभ्यः pathiṣṭhebhyaḥ
Genitive पथिष्ठस्य pathiṣṭhasya
पथिष्ठयोः pathiṣṭhayoḥ
पथिष्ठानाम् pathiṣṭhānām
Locative पथिष्ठे pathiṣṭhe
पथिष्ठयोः pathiṣṭhayoḥ
पथिष्ठेषु pathiṣṭheṣu