| Singular | Dual | Plural |
Nominativo |
पथिष्ठम्
pathiṣṭham
|
पथिष्ठे
pathiṣṭhe
|
पथिष्ठानि
pathiṣṭhāni
|
Vocativo |
पथिष्ठ
pathiṣṭha
|
पथिष्ठे
pathiṣṭhe
|
पथिष्ठानि
pathiṣṭhāni
|
Acusativo |
पथिष्ठम्
pathiṣṭham
|
पथिष्ठे
pathiṣṭhe
|
पथिष्ठानि
pathiṣṭhāni
|
Instrumental |
पथिष्ठेन
pathiṣṭhena
|
पथिष्ठाभ्याम्
pathiṣṭhābhyām
|
पथिष्ठैः
pathiṣṭhaiḥ
|
Dativo |
पथिष्ठाय
pathiṣṭhāya
|
पथिष्ठाभ्याम्
pathiṣṭhābhyām
|
पथिष्ठेभ्यः
pathiṣṭhebhyaḥ
|
Ablativo |
पथिष्ठात्
pathiṣṭhāt
|
पथिष्ठाभ्याम्
pathiṣṭhābhyām
|
पथिष्ठेभ्यः
pathiṣṭhebhyaḥ
|
Genitivo |
पथिष्ठस्य
pathiṣṭhasya
|
पथिष्ठयोः
pathiṣṭhayoḥ
|
पथिष्ठानाम्
pathiṣṭhānām
|
Locativo |
पथिष्ठे
pathiṣṭhe
|
पथिष्ठयोः
pathiṣṭhayoḥ
|
पथिष्ठेषु
pathiṣṭheṣu
|