Sanskrit tools

Sanskrit declension


Declension of पथ्यशन pathyaśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथ्यशनम् pathyaśanam
पथ्यशने pathyaśane
पथ्यशनानि pathyaśanāni
Vocative पथ्यशन pathyaśana
पथ्यशने pathyaśane
पथ्यशनानि pathyaśanāni
Accusative पथ्यशनम् pathyaśanam
पथ्यशने pathyaśane
पथ्यशनानि pathyaśanāni
Instrumental पथ्यशनेन pathyaśanena
पथ्यशनाभ्याम् pathyaśanābhyām
पथ्यशनैः pathyaśanaiḥ
Dative पथ्यशनाय pathyaśanāya
पथ्यशनाभ्याम् pathyaśanābhyām
पथ्यशनेभ्यः pathyaśanebhyaḥ
Ablative पथ्यशनात् pathyaśanāt
पथ्यशनाभ्याम् pathyaśanābhyām
पथ्यशनेभ्यः pathyaśanebhyaḥ
Genitive पथ्यशनस्य pathyaśanasya
पथ्यशनयोः pathyaśanayoḥ
पथ्यशनानाम् pathyaśanānām
Locative पथ्यशने pathyaśane
पथ्यशनयोः pathyaśanayoḥ
पथ्यशनेषु pathyaśaneṣu