| Singular | Dual | Plural |
Nominative |
पथ्यशनम्
pathyaśanam
|
पथ्यशने
pathyaśane
|
पथ्यशनानि
pathyaśanāni
|
Vocative |
पथ्यशन
pathyaśana
|
पथ्यशने
pathyaśane
|
पथ्यशनानि
pathyaśanāni
|
Accusative |
पथ्यशनम्
pathyaśanam
|
पथ्यशने
pathyaśane
|
पथ्यशनानि
pathyaśanāni
|
Instrumental |
पथ्यशनेन
pathyaśanena
|
पथ्यशनाभ्याम्
pathyaśanābhyām
|
पथ्यशनैः
pathyaśanaiḥ
|
Dative |
पथ्यशनाय
pathyaśanāya
|
पथ्यशनाभ्याम्
pathyaśanābhyām
|
पथ्यशनेभ्यः
pathyaśanebhyaḥ
|
Ablative |
पथ्यशनात्
pathyaśanāt
|
पथ्यशनाभ्याम्
pathyaśanābhyām
|
पथ्यशनेभ्यः
pathyaśanebhyaḥ
|
Genitive |
पथ्यशनस्य
pathyaśanasya
|
पथ्यशनयोः
pathyaśanayoḥ
|
पथ्यशनानाम्
pathyaśanānām
|
Locative |
पथ्यशने
pathyaśane
|
पथ्यशनयोः
pathyaśanayoḥ
|
पथ्यशनेषु
pathyaśaneṣu
|