| Singular | Dual | Plural |
Nominativo |
पथ्यशनम्
pathyaśanam
|
पथ्यशने
pathyaśane
|
पथ्यशनानि
pathyaśanāni
|
Vocativo |
पथ्यशन
pathyaśana
|
पथ्यशने
pathyaśane
|
पथ्यशनानि
pathyaśanāni
|
Acusativo |
पथ्यशनम्
pathyaśanam
|
पथ्यशने
pathyaśane
|
पथ्यशनानि
pathyaśanāni
|
Instrumental |
पथ्यशनेन
pathyaśanena
|
पथ्यशनाभ्याम्
pathyaśanābhyām
|
पथ्यशनैः
pathyaśanaiḥ
|
Dativo |
पथ्यशनाय
pathyaśanāya
|
पथ्यशनाभ्याम्
pathyaśanābhyām
|
पथ्यशनेभ्यः
pathyaśanebhyaḥ
|
Ablativo |
पथ्यशनात्
pathyaśanāt
|
पथ्यशनाभ्याम्
pathyaśanābhyām
|
पथ्यशनेभ्यः
pathyaśanebhyaḥ
|
Genitivo |
पथ्यशनस्य
pathyaśanasya
|
पथ्यशनयोः
pathyaśanayoḥ
|
पथ्यशनानाम्
pathyaśanānām
|
Locativo |
पथ्यशने
pathyaśane
|
पथ्यशनयोः
pathyaśanayoḥ
|
पथ्यशनेषु
pathyaśaneṣu
|