Sanskrit tools

Sanskrit declension


Declension of पथिकसंतति pathikasaṁtati, f.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथिकसंततिः pathikasaṁtatiḥ
पथिकसंतती pathikasaṁtatī
पथिकसंततयः pathikasaṁtatayaḥ
Vocative पथिकसंतते pathikasaṁtate
पथिकसंतती pathikasaṁtatī
पथिकसंततयः pathikasaṁtatayaḥ
Accusative पथिकसंततिम् pathikasaṁtatim
पथिकसंतती pathikasaṁtatī
पथिकसंततीः pathikasaṁtatīḥ
Instrumental पथिकसंतत्या pathikasaṁtatyā
पथिकसंततिभ्याम् pathikasaṁtatibhyām
पथिकसंततिभिः pathikasaṁtatibhiḥ
Dative पथिकसंततये pathikasaṁtataye
पथिकसंतत्यै pathikasaṁtatyai
पथिकसंततिभ्याम् pathikasaṁtatibhyām
पथिकसंततिभ्यः pathikasaṁtatibhyaḥ
Ablative पथिकसंततेः pathikasaṁtateḥ
पथिकसंतत्याः pathikasaṁtatyāḥ
पथिकसंततिभ्याम् pathikasaṁtatibhyām
पथिकसंततिभ्यः pathikasaṁtatibhyaḥ
Genitive पथिकसंततेः pathikasaṁtateḥ
पथिकसंतत्याः pathikasaṁtatyāḥ
पथिकसंतत्योः pathikasaṁtatyoḥ
पथिकसंततीनाम् pathikasaṁtatīnām
Locative पथिकसंततौ pathikasaṁtatau
पथिकसंतत्याम् pathikasaṁtatyām
पथिकसंतत्योः pathikasaṁtatyoḥ
पथिकसंततिषु pathikasaṁtatiṣu