Singular | Dual | Plural | |
Nominative |
पथिकसंततिः
pathikasaṁtatiḥ |
पथिकसंतती
pathikasaṁtatī |
पथिकसंततयः
pathikasaṁtatayaḥ |
Vocative |
पथिकसंतते
pathikasaṁtate |
पथिकसंतती
pathikasaṁtatī |
पथिकसंततयः
pathikasaṁtatayaḥ |
Accusative |
पथिकसंततिम्
pathikasaṁtatim |
पथिकसंतती
pathikasaṁtatī |
पथिकसंततीः
pathikasaṁtatīḥ |
Instrumental |
पथिकसंतत्या
pathikasaṁtatyā |
पथिकसंततिभ्याम्
pathikasaṁtatibhyām |
पथिकसंततिभिः
pathikasaṁtatibhiḥ |
Dative |
पथिकसंततये
pathikasaṁtataye पथिकसंतत्यै pathikasaṁtatyai |
पथिकसंततिभ्याम्
pathikasaṁtatibhyām |
पथिकसंततिभ्यः
pathikasaṁtatibhyaḥ |
Ablative |
पथिकसंततेः
pathikasaṁtateḥ पथिकसंतत्याः pathikasaṁtatyāḥ |
पथिकसंततिभ्याम्
pathikasaṁtatibhyām |
पथिकसंततिभ्यः
pathikasaṁtatibhyaḥ |
Genitive |
पथिकसंततेः
pathikasaṁtateḥ पथिकसंतत्याः pathikasaṁtatyāḥ |
पथिकसंतत्योः
pathikasaṁtatyoḥ |
पथिकसंततीनाम्
pathikasaṁtatīnām |
Locative |
पथिकसंततौ
pathikasaṁtatau पथिकसंतत्याम् pathikasaṁtatyām |
पथिकसंतत्योः
pathikasaṁtatyoḥ |
पथिकसंततिषु
pathikasaṁtatiṣu |