Herramientas de sánscrito

Declinación del sánscrito


Declinación de पथिकसंतति pathikasaṁtati, f.

Referencia(s) (en inglés): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominativo पथिकसंततिः pathikasaṁtatiḥ
पथिकसंतती pathikasaṁtatī
पथिकसंततयः pathikasaṁtatayaḥ
Vocativo पथिकसंतते pathikasaṁtate
पथिकसंतती pathikasaṁtatī
पथिकसंततयः pathikasaṁtatayaḥ
Acusativo पथिकसंततिम् pathikasaṁtatim
पथिकसंतती pathikasaṁtatī
पथिकसंततीः pathikasaṁtatīḥ
Instrumental पथिकसंतत्या pathikasaṁtatyā
पथिकसंततिभ्याम् pathikasaṁtatibhyām
पथिकसंततिभिः pathikasaṁtatibhiḥ
Dativo पथिकसंततये pathikasaṁtataye
पथिकसंतत्यै pathikasaṁtatyai
पथिकसंततिभ्याम् pathikasaṁtatibhyām
पथिकसंततिभ्यः pathikasaṁtatibhyaḥ
Ablativo पथिकसंततेः pathikasaṁtateḥ
पथिकसंतत्याः pathikasaṁtatyāḥ
पथिकसंततिभ्याम् pathikasaṁtatibhyām
पथिकसंततिभ्यः pathikasaṁtatibhyaḥ
Genitivo पथिकसंततेः pathikasaṁtateḥ
पथिकसंतत्याः pathikasaṁtatyāḥ
पथिकसंतत्योः pathikasaṁtatyoḥ
पथिकसंततीनाम् pathikasaṁtatīnām
Locativo पथिकसंततौ pathikasaṁtatau
पथिकसंतत्याम् pathikasaṁtatyām
पथिकसंतत्योः pathikasaṁtatyoḥ
पथिकसंततिषु pathikasaṁtatiṣu