Singular | Dual | Plural | |
Nominativo |
पथिकसंततिः
pathikasaṁtatiḥ |
पथिकसंतती
pathikasaṁtatī |
पथिकसंततयः
pathikasaṁtatayaḥ |
Vocativo |
पथिकसंतते
pathikasaṁtate |
पथिकसंतती
pathikasaṁtatī |
पथिकसंततयः
pathikasaṁtatayaḥ |
Acusativo |
पथिकसंततिम्
pathikasaṁtatim |
पथिकसंतती
pathikasaṁtatī |
पथिकसंततीः
pathikasaṁtatīḥ |
Instrumental |
पथिकसंतत्या
pathikasaṁtatyā |
पथिकसंततिभ्याम्
pathikasaṁtatibhyām |
पथिकसंततिभिः
pathikasaṁtatibhiḥ |
Dativo |
पथिकसंततये
pathikasaṁtataye पथिकसंतत्यै pathikasaṁtatyai |
पथिकसंततिभ्याम्
pathikasaṁtatibhyām |
पथिकसंततिभ्यः
pathikasaṁtatibhyaḥ |
Ablativo |
पथिकसंततेः
pathikasaṁtateḥ पथिकसंतत्याः pathikasaṁtatyāḥ |
पथिकसंततिभ्याम्
pathikasaṁtatibhyām |
पथिकसंततिभ्यः
pathikasaṁtatibhyaḥ |
Genitivo |
पथिकसंततेः
pathikasaṁtateḥ पथिकसंतत्याः pathikasaṁtatyāḥ |
पथिकसंतत्योः
pathikasaṁtatyoḥ |
पथिकसंततीनाम्
pathikasaṁtatīnām |
Locativo |
पथिकसंततौ
pathikasaṁtatau पथिकसंतत्याम् pathikasaṁtatyām |
पथिकसंतत्योः
pathikasaṁtatyoḥ |
पथिकसंततिषु
pathikasaṁtatiṣu |