Singular | Dual | Plural | |
Nominative |
पन्थाः
panthāḥ |
पन्थानौ
panthānau |
पन्थानः
panthānaḥ |
Vocative |
पन्थाः
panthāḥ |
पन्थानौ
panthānau |
पन्थानः
panthānaḥ |
Accusative |
पन्थानम्
panthānam |
पन्थानौ
panthānau |
पथः
pathaḥ |
Instrumental |
पथा
pathā |
पथिभ्याम्
pathibhyām |
पथिभिः
pathibhiḥ |
Dative |
पथे
pathe |
पथिभ्याम्
pathibhyām |
पथिभ्यः
pathibhyaḥ |
Ablative |
पथः
pathaḥ |
पथिभ्याम्
pathibhyām |
पथिभ्यः
pathibhyaḥ |
Genitive |
पथः
pathaḥ |
पथोः
pathoḥ |
पथाम्
pathām |
Locative |
पथि
pathi |
पथोः
pathoḥ |
पथिसु
pathisu |