Singular | Dual | Plural | |
Nominativo |
पन्थाः
panthāḥ |
पन्थानौ
panthānau |
पन्थानः
panthānaḥ |
Vocativo |
पन्थाः
panthāḥ |
पन्थानौ
panthānau |
पन्थानः
panthānaḥ |
Acusativo |
पन्थानम्
panthānam |
पन्थानौ
panthānau |
पथः
pathaḥ |
Instrumental |
पथा
pathā |
पथिभ्याम्
pathibhyām |
पथिभिः
pathibhiḥ |
Dativo |
पथे
pathe |
पथिभ्याम्
pathibhyām |
पथिभ्यः
pathibhyaḥ |
Ablativo |
पथः
pathaḥ |
पथिभ्याम्
pathibhyām |
पथिभ्यः
pathibhyaḥ |
Genitivo |
पथः
pathaḥ |
पथोः
pathoḥ |
पथाम्
pathām |
Locativo |
पथि
pathi |
पथोः
pathoḥ |
पथिसु
pathisu |