Sanskrit tools

Sanskrit declension


Declension of पथ्यशाक pathyaśāka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथ्यशाकः pathyaśākaḥ
पथ्यशाकौ pathyaśākau
पथ्यशाकाः pathyaśākāḥ
Vocative पथ्यशाक pathyaśāka
पथ्यशाकौ pathyaśākau
पथ्यशाकाः pathyaśākāḥ
Accusative पथ्यशाकम् pathyaśākam
पथ्यशाकौ pathyaśākau
पथ्यशाकान् pathyaśākān
Instrumental पथ्यशाकेन pathyaśākena
पथ्यशाकाभ्याम् pathyaśākābhyām
पथ्यशाकैः pathyaśākaiḥ
Dative पथ्यशाकाय pathyaśākāya
पथ्यशाकाभ्याम् pathyaśākābhyām
पथ्यशाकेभ्यः pathyaśākebhyaḥ
Ablative पथ्यशाकात् pathyaśākāt
पथ्यशाकाभ्याम् pathyaśākābhyām
पथ्यशाकेभ्यः pathyaśākebhyaḥ
Genitive पथ्यशाकस्य pathyaśākasya
पथ्यशाकयोः pathyaśākayoḥ
पथ्यशाकानाम् pathyaśākānām
Locative पथ्यशाके pathyaśāke
पथ्यशाकयोः pathyaśākayoḥ
पथ्यशाकेषु pathyaśākeṣu