| Singular | Dual | Plural |
Nominativo |
पथ्यशाकः
pathyaśākaḥ
|
पथ्यशाकौ
pathyaśākau
|
पथ्यशाकाः
pathyaśākāḥ
|
Vocativo |
पथ्यशाक
pathyaśāka
|
पथ्यशाकौ
pathyaśākau
|
पथ्यशाकाः
pathyaśākāḥ
|
Acusativo |
पथ्यशाकम्
pathyaśākam
|
पथ्यशाकौ
pathyaśākau
|
पथ्यशाकान्
pathyaśākān
|
Instrumental |
पथ्यशाकेन
pathyaśākena
|
पथ्यशाकाभ्याम्
pathyaśākābhyām
|
पथ्यशाकैः
pathyaśākaiḥ
|
Dativo |
पथ्यशाकाय
pathyaśākāya
|
पथ्यशाकाभ्याम्
pathyaśākābhyām
|
पथ्यशाकेभ्यः
pathyaśākebhyaḥ
|
Ablativo |
पथ्यशाकात्
pathyaśākāt
|
पथ्यशाकाभ्याम्
pathyaśākābhyām
|
पथ्यशाकेभ्यः
pathyaśākebhyaḥ
|
Genitivo |
पथ्यशाकस्य
pathyaśākasya
|
पथ्यशाकयोः
pathyaśākayoḥ
|
पथ्यशाकानाम्
pathyaśākānām
|
Locativo |
पथ्यशाके
pathyaśāke
|
पथ्यशाकयोः
pathyaśākayoḥ
|
पथ्यशाकेषु
pathyaśākeṣu
|