Sanskrit tools

Sanskrit declension


Declension of पथ्यापथ्यविधान pathyāpathyavidhāna, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative पथ्यापथ्यविधानम् pathyāpathyavidhānam
पथ्यापथ्यविधाने pathyāpathyavidhāne
पथ्यापथ्यविधानानि pathyāpathyavidhānāni
Vocative पथ्यापथ्यविधान pathyāpathyavidhāna
पथ्यापथ्यविधाने pathyāpathyavidhāne
पथ्यापथ्यविधानानि pathyāpathyavidhānāni
Accusative पथ्यापथ्यविधानम् pathyāpathyavidhānam
पथ्यापथ्यविधाने pathyāpathyavidhāne
पथ्यापथ्यविधानानि pathyāpathyavidhānāni
Instrumental पथ्यापथ्यविधानेन pathyāpathyavidhānena
पथ्यापथ्यविधानाभ्याम् pathyāpathyavidhānābhyām
पथ्यापथ्यविधानैः pathyāpathyavidhānaiḥ
Dative पथ्यापथ्यविधानाय pathyāpathyavidhānāya
पथ्यापथ्यविधानाभ्याम् pathyāpathyavidhānābhyām
पथ्यापथ्यविधानेभ्यः pathyāpathyavidhānebhyaḥ
Ablative पथ्यापथ्यविधानात् pathyāpathyavidhānāt
पथ्यापथ्यविधानाभ्याम् pathyāpathyavidhānābhyām
पथ्यापथ्यविधानेभ्यः pathyāpathyavidhānebhyaḥ
Genitive पथ्यापथ्यविधानस्य pathyāpathyavidhānasya
पथ्यापथ्यविधानयोः pathyāpathyavidhānayoḥ
पथ्यापथ्यविधानानाम् pathyāpathyavidhānānām
Locative पथ्यापथ्यविधाने pathyāpathyavidhāne
पथ्यापथ्यविधानयोः pathyāpathyavidhānayoḥ
पथ्यापथ्यविधानेषु pathyāpathyavidhāneṣu