| Singular | Dual | Plural |
Nominative |
पथ्यापथ्यविधानम्
pathyāpathyavidhānam
|
पथ्यापथ्यविधाने
pathyāpathyavidhāne
|
पथ्यापथ्यविधानानि
pathyāpathyavidhānāni
|
Vocative |
पथ्यापथ्यविधान
pathyāpathyavidhāna
|
पथ्यापथ्यविधाने
pathyāpathyavidhāne
|
पथ्यापथ्यविधानानि
pathyāpathyavidhānāni
|
Accusative |
पथ्यापथ्यविधानम्
pathyāpathyavidhānam
|
पथ्यापथ्यविधाने
pathyāpathyavidhāne
|
पथ्यापथ्यविधानानि
pathyāpathyavidhānāni
|
Instrumental |
पथ्यापथ्यविधानेन
pathyāpathyavidhānena
|
पथ्यापथ्यविधानाभ्याम्
pathyāpathyavidhānābhyām
|
पथ्यापथ्यविधानैः
pathyāpathyavidhānaiḥ
|
Dative |
पथ्यापथ्यविधानाय
pathyāpathyavidhānāya
|
पथ्यापथ्यविधानाभ्याम्
pathyāpathyavidhānābhyām
|
पथ्यापथ्यविधानेभ्यः
pathyāpathyavidhānebhyaḥ
|
Ablative |
पथ्यापथ्यविधानात्
pathyāpathyavidhānāt
|
पथ्यापथ्यविधानाभ्याम्
pathyāpathyavidhānābhyām
|
पथ्यापथ्यविधानेभ्यः
pathyāpathyavidhānebhyaḥ
|
Genitive |
पथ्यापथ्यविधानस्य
pathyāpathyavidhānasya
|
पथ्यापथ्यविधानयोः
pathyāpathyavidhānayoḥ
|
पथ्यापथ्यविधानानाम्
pathyāpathyavidhānānām
|
Locative |
पथ्यापथ्यविधाने
pathyāpathyavidhāne
|
पथ्यापथ्यविधानयोः
pathyāpathyavidhānayoḥ
|
पथ्यापथ्यविधानेषु
pathyāpathyavidhāneṣu
|