| Singular | Dual | Plural |
Nominativo |
पथ्यापथ्यविधानम्
pathyāpathyavidhānam
|
पथ्यापथ्यविधाने
pathyāpathyavidhāne
|
पथ्यापथ्यविधानानि
pathyāpathyavidhānāni
|
Vocativo |
पथ्यापथ्यविधान
pathyāpathyavidhāna
|
पथ्यापथ्यविधाने
pathyāpathyavidhāne
|
पथ्यापथ्यविधानानि
pathyāpathyavidhānāni
|
Acusativo |
पथ्यापथ्यविधानम्
pathyāpathyavidhānam
|
पथ्यापथ्यविधाने
pathyāpathyavidhāne
|
पथ्यापथ्यविधानानि
pathyāpathyavidhānāni
|
Instrumental |
पथ्यापथ्यविधानेन
pathyāpathyavidhānena
|
पथ्यापथ्यविधानाभ्याम्
pathyāpathyavidhānābhyām
|
पथ्यापथ्यविधानैः
pathyāpathyavidhānaiḥ
|
Dativo |
पथ्यापथ्यविधानाय
pathyāpathyavidhānāya
|
पथ्यापथ्यविधानाभ्याम्
pathyāpathyavidhānābhyām
|
पथ्यापथ्यविधानेभ्यः
pathyāpathyavidhānebhyaḥ
|
Ablativo |
पथ्यापथ्यविधानात्
pathyāpathyavidhānāt
|
पथ्यापथ्यविधानाभ्याम्
pathyāpathyavidhānābhyām
|
पथ्यापथ्यविधानेभ्यः
pathyāpathyavidhānebhyaḥ
|
Genitivo |
पथ्यापथ्यविधानस्य
pathyāpathyavidhānasya
|
पथ्यापथ्यविधानयोः
pathyāpathyavidhānayoḥ
|
पथ्यापथ्यविधानानाम्
pathyāpathyavidhānānām
|
Locativo |
पथ्यापथ्यविधाने
pathyāpathyavidhāne
|
पथ्यापथ्यविधानयोः
pathyāpathyavidhānayoḥ
|
पथ्यापथ्यविधानेषु
pathyāpathyavidhāneṣu
|