Singular | Dual | Plural | |
Nominative |
पथ्याशि
pathyāśi |
पथ्याशिनी
pathyāśinī |
पथ्याशीनि
pathyāśīni |
Vocative |
पथ्याशि
pathyāśi पथ्याशिन् pathyāśin |
पथ्याशिनी
pathyāśinī |
पथ्याशीनि
pathyāśīni |
Accusative |
पथ्याशि
pathyāśi |
पथ्याशिनी
pathyāśinī |
पथ्याशीनि
pathyāśīni |
Instrumental |
पथ्याशिना
pathyāśinā |
पथ्याशिभ्याम्
pathyāśibhyām |
पथ्याशिभिः
pathyāśibhiḥ |
Dative |
पथ्याशिने
pathyāśine |
पथ्याशिभ्याम्
pathyāśibhyām |
पथ्याशिभ्यः
pathyāśibhyaḥ |
Ablative |
पथ्याशिनः
pathyāśinaḥ |
पथ्याशिभ्याम्
pathyāśibhyām |
पथ्याशिभ्यः
pathyāśibhyaḥ |
Genitive |
पथ्याशिनः
pathyāśinaḥ |
पथ्याशिनोः
pathyāśinoḥ |
पथ्याशिनाम्
pathyāśinām |
Locative |
पथ्याशिनि
pathyāśini |
पथ्याशिनोः
pathyāśinoḥ |
पथ्याशिषु
pathyāśiṣu |