Singular | Dual | Plural | |
Nominativo |
पथ्याशि
pathyāśi |
पथ्याशिनी
pathyāśinī |
पथ्याशीनि
pathyāśīni |
Vocativo |
पथ्याशि
pathyāśi पथ्याशिन् pathyāśin |
पथ्याशिनी
pathyāśinī |
पथ्याशीनि
pathyāśīni |
Acusativo |
पथ्याशि
pathyāśi |
पथ्याशिनी
pathyāśinī |
पथ्याशीनि
pathyāśīni |
Instrumental |
पथ्याशिना
pathyāśinā |
पथ्याशिभ्याम्
pathyāśibhyām |
पथ्याशिभिः
pathyāśibhiḥ |
Dativo |
पथ्याशिने
pathyāśine |
पथ्याशिभ्याम्
pathyāśibhyām |
पथ्याशिभ्यः
pathyāśibhyaḥ |
Ablativo |
पथ्याशिनः
pathyāśinaḥ |
पथ्याशिभ्याम्
pathyāśibhyām |
पथ्याशिभ्यः
pathyāśibhyaḥ |
Genitivo |
पथ्याशिनः
pathyāśinaḥ |
पथ्याशिनोः
pathyāśinoḥ |
पथ्याशिनाम्
pathyāśinām |
Locativo |
पथ्याशिनि
pathyāśini |
पथ्याशिनोः
pathyāśinoḥ |
पथ्याशिषु
pathyāśiṣu |