| Singular | Dual | Plural |
Nominative |
पच्छब्दः
pacchabdaḥ
|
पच्छब्दौ
pacchabdau
|
पच्छब्दाः
pacchabdāḥ
|
Vocative |
पच्छब्द
pacchabda
|
पच्छब्दौ
pacchabdau
|
पच्छब्दाः
pacchabdāḥ
|
Accusative |
पच्छब्दम्
pacchabdam
|
पच्छब्दौ
pacchabdau
|
पच्छब्दान्
pacchabdān
|
Instrumental |
पच्छब्देन
pacchabdena
|
पच्छब्दाभ्याम्
pacchabdābhyām
|
पच्छब्दैः
pacchabdaiḥ
|
Dative |
पच्छब्दाय
pacchabdāya
|
पच्छब्दाभ्याम्
pacchabdābhyām
|
पच्छब्देभ्यः
pacchabdebhyaḥ
|
Ablative |
पच्छब्दात्
pacchabdāt
|
पच्छब्दाभ्याम्
pacchabdābhyām
|
पच्छब्देभ्यः
pacchabdebhyaḥ
|
Genitive |
पच्छब्दस्य
pacchabdasya
|
पच्छब्दयोः
pacchabdayoḥ
|
पच्छब्दानाम्
pacchabdānām
|
Locative |
पच्छब्दे
pacchabde
|
पच्छब्दयोः
pacchabdayoḥ
|
पच्छब्देषु
pacchabdeṣu
|