| Singular | Dual | Plural |
Nominativo |
पच्छब्दः
pacchabdaḥ
|
पच्छब्दौ
pacchabdau
|
पच्छब्दाः
pacchabdāḥ
|
Vocativo |
पच्छब्द
pacchabda
|
पच्छब्दौ
pacchabdau
|
पच्छब्दाः
pacchabdāḥ
|
Acusativo |
पच्छब्दम्
pacchabdam
|
पच्छब्दौ
pacchabdau
|
पच्छब्दान्
pacchabdān
|
Instrumental |
पच्छब्देन
pacchabdena
|
पच्छब्दाभ्याम्
pacchabdābhyām
|
पच्छब्दैः
pacchabdaiḥ
|
Dativo |
पच्छब्दाय
pacchabdāya
|
पच्छब्दाभ्याम्
pacchabdābhyām
|
पच्छब्देभ्यः
pacchabdebhyaḥ
|
Ablativo |
पच्छब्दात्
pacchabdāt
|
पच्छब्दाभ्याम्
pacchabdābhyām
|
पच्छब्देभ्यः
pacchabdebhyaḥ
|
Genitivo |
पच्छब्दस्य
pacchabdasya
|
पच्छब्दयोः
pacchabdayoḥ
|
पच्छब्दानाम्
pacchabdānām
|
Locativo |
पच्छब्दे
pacchabde
|
पच्छब्दयोः
pacchabdayoḥ
|
पच्छब्देषु
pacchabdeṣu
|