Singular | Dual | Plural | |
Nominative |
अपतिघ्नीः
apatighnīḥ |
अपतिघ्नियौ
apatighniyau |
अपतिघ्नियः
apatighniyaḥ |
Vocative |
अपतिघ्नीः
apatighnīḥ |
अपतिघ्नियौ
apatighniyau |
अपतिघ्नियः
apatighniyaḥ |
Accusative |
अपतिघ्नियम्
apatighniyam |
अपतिघ्नियौ
apatighniyau |
अपतिघ्नियः
apatighniyaḥ |
Instrumental |
अपतिघ्निया
apatighniyā |
अपतिघ्नीभ्याम्
apatighnībhyām |
अपतिघ्नीभिः
apatighnībhiḥ |
Dative |
अपतिघ्निये
apatighniye अपतिघ्नियै apatighniyai |
अपतिघ्नीभ्याम्
apatighnībhyām |
अपतिघ्नीभ्यः
apatighnībhyaḥ |
Ablative |
अपतिघ्नियः
apatighniyaḥ अपतिघ्नियाः apatighniyāḥ |
अपतिघ्नीभ्याम्
apatighnībhyām |
अपतिघ्नीभ्यः
apatighnībhyaḥ |
Genitive |
अपतिघ्नियः
apatighniyaḥ अपतिघ्नियाः apatighniyāḥ |
अपतिघ्नियोः
apatighniyoḥ |
अपतिघ्नियाम्
apatighniyām अपतिघ्नीनाम् apatighnīnām |
Locative |
अपतिघ्नियि
apatighniyi अपतिघ्नियाम् apatighniyām |
अपतिघ्नियोः
apatighniyoḥ |
अपतिघ्नीषु
apatighnīṣu |