Singular | Dual | Plural | |
Nominative |
अपतिता
apatitā |
अपतिते
apatite |
अपतिताः
apatitāḥ |
Vocative |
अपतिते
apatite |
अपतिते
apatite |
अपतिताः
apatitāḥ |
Accusative |
अपतिताम्
apatitām |
अपतिते
apatite |
अपतिताः
apatitāḥ |
Instrumental |
अपतितया
apatitayā |
अपतिताभ्याम्
apatitābhyām |
अपतिताभिः
apatitābhiḥ |
Dative |
अपतितायै
apatitāyai |
अपतिताभ्याम्
apatitābhyām |
अपतिताभ्यः
apatitābhyaḥ |
Ablative |
अपतितायाः
apatitāyāḥ |
अपतिताभ्याम्
apatitābhyām |
अपतिताभ्यः
apatitābhyaḥ |
Genitive |
अपतितायाः
apatitāyāḥ |
अपतितयोः
apatitayoḥ |
अपतितानाम्
apatitānām |
Locative |
अपतितायाम्
apatitāyām |
अपतितयोः
apatitayoḥ |
अपतितासु
apatitāsu |