Sanskrit tools

Sanskrit declension


Declension of अपतिता apatitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपतिता apatitā
अपतिते apatite
अपतिताः apatitāḥ
Vocative अपतिते apatite
अपतिते apatite
अपतिताः apatitāḥ
Accusative अपतिताम् apatitām
अपतिते apatite
अपतिताः apatitāḥ
Instrumental अपतितया apatitayā
अपतिताभ्याम् apatitābhyām
अपतिताभिः apatitābhiḥ
Dative अपतितायै apatitāyai
अपतिताभ्याम् apatitābhyām
अपतिताभ्यः apatitābhyaḥ
Ablative अपतितायाः apatitāyāḥ
अपतिताभ्याम् apatitābhyām
अपतिताभ्यः apatitābhyaḥ
Genitive अपतितायाः apatitāyāḥ
अपतितयोः apatitayoḥ
अपतितानाम् apatitānām
Locative अपतितायाम् apatitāyām
अपतितयोः apatitayoḥ
अपतितासु apatitāsu