Singular | Dual | Plural | |
Nominativo |
अपतिता
apatitā |
अपतिते
apatite |
अपतिताः
apatitāḥ |
Vocativo |
अपतिते
apatite |
अपतिते
apatite |
अपतिताः
apatitāḥ |
Acusativo |
अपतिताम्
apatitām |
अपतिते
apatite |
अपतिताः
apatitāḥ |
Instrumental |
अपतितया
apatitayā |
अपतिताभ्याम्
apatitābhyām |
अपतिताभिः
apatitābhiḥ |
Dativo |
अपतितायै
apatitāyai |
अपतिताभ्याम्
apatitābhyām |
अपतिताभ्यः
apatitābhyaḥ |
Ablativo |
अपतितायाः
apatitāyāḥ |
अपतिताभ्याम्
apatitābhyām |
अपतिताभ्यः
apatitābhyaḥ |
Genitivo |
अपतितायाः
apatitāyāḥ |
अपतितयोः
apatitayoḥ |
अपतितानाम्
apatitānām |
Locativo |
अपतितायाम्
apatitāyām |
अपतितयोः
apatitayoḥ |
अपतितासु
apatitāsu |