| Singular | Dual | Plural |
Nominative |
अपतिपुत्रा
apatiputrā
|
अपतिपुत्रे
apatiputre
|
अपतिपुत्राः
apatiputrāḥ
|
Vocative |
अपतिपुत्रे
apatiputre
|
अपतिपुत्रे
apatiputre
|
अपतिपुत्राः
apatiputrāḥ
|
Accusative |
अपतिपुत्राम्
apatiputrām
|
अपतिपुत्रे
apatiputre
|
अपतिपुत्राः
apatiputrāḥ
|
Instrumental |
अपतिपुत्रया
apatiputrayā
|
अपतिपुत्राभ्याम्
apatiputrābhyām
|
अपतिपुत्राभिः
apatiputrābhiḥ
|
Dative |
अपतिपुत्रायै
apatiputrāyai
|
अपतिपुत्राभ्याम्
apatiputrābhyām
|
अपतिपुत्राभ्यः
apatiputrābhyaḥ
|
Ablative |
अपतिपुत्रायाः
apatiputrāyāḥ
|
अपतिपुत्राभ्याम्
apatiputrābhyām
|
अपतिपुत्राभ्यः
apatiputrābhyaḥ
|
Genitive |
अपतिपुत्रायाः
apatiputrāyāḥ
|
अपतिपुत्रयोः
apatiputrayoḥ
|
अपतिपुत्राणाम्
apatiputrāṇām
|
Locative |
अपतिपुत्रायाम्
apatiputrāyām
|
अपतिपुत्रयोः
apatiputrayoḥ
|
अपतिपुत्रासु
apatiputrāsu
|