| Singular | Dual | Plural |
Nominativo |
अपतिपुत्रा
apatiputrā
|
अपतिपुत्रे
apatiputre
|
अपतिपुत्राः
apatiputrāḥ
|
Vocativo |
अपतिपुत्रे
apatiputre
|
अपतिपुत्रे
apatiputre
|
अपतिपुत्राः
apatiputrāḥ
|
Acusativo |
अपतिपुत्राम्
apatiputrām
|
अपतिपुत्रे
apatiputre
|
अपतिपुत्राः
apatiputrāḥ
|
Instrumental |
अपतिपुत्रया
apatiputrayā
|
अपतिपुत्राभ्याम्
apatiputrābhyām
|
अपतिपुत्राभिः
apatiputrābhiḥ
|
Dativo |
अपतिपुत्रायै
apatiputrāyai
|
अपतिपुत्राभ्याम्
apatiputrābhyām
|
अपतिपुत्राभ्यः
apatiputrābhyaḥ
|
Ablativo |
अपतिपुत्रायाः
apatiputrāyāḥ
|
अपतिपुत्राभ्याम्
apatiputrābhyām
|
अपतिपुत्राभ्यः
apatiputrābhyaḥ
|
Genitivo |
अपतिपुत्रायाः
apatiputrāyāḥ
|
अपतिपुत्रयोः
apatiputrayoḥ
|
अपतिपुत्राणाम्
apatiputrāṇām
|
Locativo |
अपतिपुत्रायाम्
apatiputrāyām
|
अपतिपुत्रयोः
apatiputrayoḥ
|
अपतिपुत्रासु
apatiputrāsu
|