Sanskrit tools

Sanskrit declension


Declension of अपतिव्रता apativratā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपतिव्रता apativratā
अपतिव्रते apativrate
अपतिव्रताः apativratāḥ
Vocative अपतिव्रते apativrate
अपतिव्रते apativrate
अपतिव्रताः apativratāḥ
Accusative अपतिव्रताम् apativratām
अपतिव्रते apativrate
अपतिव्रताः apativratāḥ
Instrumental अपतिव्रतया apativratayā
अपतिव्रताभ्याम् apativratābhyām
अपतिव्रताभिः apativratābhiḥ
Dative अपतिव्रतायै apativratāyai
अपतिव्रताभ्याम् apativratābhyām
अपतिव्रताभ्यः apativratābhyaḥ
Ablative अपतिव्रतायाः apativratāyāḥ
अपतिव्रताभ्याम् apativratābhyām
अपतिव्रताभ्यः apativratābhyaḥ
Genitive अपतिव्रतायाः apativratāyāḥ
अपतिव्रतयोः apativratayoḥ
अपतिव्रतानाम् apativratānām
Locative अपतिव्रतायाम् apativratāyām
अपतिव्रतयोः apativratayoḥ
अपतिव्रतासु apativratāsu