| Singular | Dual | Plural |
Nominativo |
अपतिव्रता
apativratā
|
अपतिव्रते
apativrate
|
अपतिव्रताः
apativratāḥ
|
Vocativo |
अपतिव्रते
apativrate
|
अपतिव्रते
apativrate
|
अपतिव्रताः
apativratāḥ
|
Acusativo |
अपतिव्रताम्
apativratām
|
अपतिव्रते
apativrate
|
अपतिव्रताः
apativratāḥ
|
Instrumental |
अपतिव्रतया
apativratayā
|
अपतिव्रताभ्याम्
apativratābhyām
|
अपतिव्रताभिः
apativratābhiḥ
|
Dativo |
अपतिव्रतायै
apativratāyai
|
अपतिव्रताभ्याम्
apativratābhyām
|
अपतिव्रताभ्यः
apativratābhyaḥ
|
Ablativo |
अपतिव्रतायाः
apativratāyāḥ
|
अपतिव्रताभ्याम्
apativratābhyām
|
अपतिव्रताभ्यः
apativratābhyaḥ
|
Genitivo |
अपतिव्रतायाः
apativratāyāḥ
|
अपतिव्रतयोः
apativratayoḥ
|
अपतिव्रतानाम्
apativratānām
|
Locativo |
अपतिव्रतायाम्
apativratāyām
|
अपतिव्रतयोः
apativratayoḥ
|
अपतिव्रतासु
apativratāsu
|