Sanskrit tools

Sanskrit declension


Declension of अपतीर्थ apatīrtha, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अपतीर्थम् apatīrtham
अपतीर्थे apatīrthe
अपतीर्थानि apatīrthāni
Vocative अपतीर्थ apatīrtha
अपतीर्थे apatīrthe
अपतीर्थानि apatīrthāni
Accusative अपतीर्थम् apatīrtham
अपतीर्थे apatīrthe
अपतीर्थानि apatīrthāni
Instrumental अपतीर्थेन apatīrthena
अपतीर्थाभ्याम् apatīrthābhyām
अपतीर्थैः apatīrthaiḥ
Dative अपतीर्थाय apatīrthāya
अपतीर्थाभ्याम् apatīrthābhyām
अपतीर्थेभ्यः apatīrthebhyaḥ
Ablative अपतीर्थात् apatīrthāt
अपतीर्थाभ्याम् apatīrthābhyām
अपतीर्थेभ्यः apatīrthebhyaḥ
Genitive अपतीर्थस्य apatīrthasya
अपतीर्थयोः apatīrthayoḥ
अपतीर्थानाम् apatīrthānām
Locative अपतीर्थे apatīrthe
अपतीर्थयोः apatīrthayoḥ
अपतीर्थेषु apatīrtheṣu