| Singular | Dual | Plural |
Nominativo |
अपतीर्थम्
apatīrtham
|
अपतीर्थे
apatīrthe
|
अपतीर्थानि
apatīrthāni
|
Vocativo |
अपतीर्थ
apatīrtha
|
अपतीर्थे
apatīrthe
|
अपतीर्थानि
apatīrthāni
|
Acusativo |
अपतीर्थम्
apatīrtham
|
अपतीर्थे
apatīrthe
|
अपतीर्थानि
apatīrthāni
|
Instrumental |
अपतीर्थेन
apatīrthena
|
अपतीर्थाभ्याम्
apatīrthābhyām
|
अपतीर्थैः
apatīrthaiḥ
|
Dativo |
अपतीर्थाय
apatīrthāya
|
अपतीर्थाभ्याम्
apatīrthābhyām
|
अपतीर्थेभ्यः
apatīrthebhyaḥ
|
Ablativo |
अपतीर्थात्
apatīrthāt
|
अपतीर्थाभ्याम्
apatīrthābhyām
|
अपतीर्थेभ्यः
apatīrthebhyaḥ
|
Genitivo |
अपतीर्थस्य
apatīrthasya
|
अपतीर्थयोः
apatīrthayoḥ
|
अपतीर्थानाम्
apatīrthānām
|
Locativo |
अपतीर्थे
apatīrthe
|
अपतीर्थयोः
apatīrthayoḥ
|
अपतीर्थेषु
apatīrtheṣu
|